A 576-7 Sārasiddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 576/7
Title: Sārasiddhāntakaumudī
Dimensions: 21.6 x 8 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/728
Remarks:


Reel No. A 576-7 Inventory No. 62520

Title Sārasiddhāntakaumudī

Author Varadarāja

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 21.6 x 8 cm

Folios 51

Lines per Folio 6-10

Foliation Numerals in both margins of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-728

Used for edition no/yes

Manuscript Features

The 1,26,37,39,45,46 and 56 folios are missing.

Excerpts

Beginning

uś ca ūś ca ū3ś ca vaḥ | vāṃ kāla iva kālo yasya soca kramāj jhrasvadīrghaplutasaṃjñaḥ syāt | pratyekam udāttādibhedena tridhā | uccair udāttaḥ |

nīcair anudāttaḥ | samāhāraḥ svaritaḥ | sa navavidhopi pratyeka⟨ṃ⟩m anunāsikānanunāsikatvābhyāṃ dvidhā | mukhanāsikāvacanonunāsikaḥ | mukhasahitanāsikayoccāryamāṇonunāsikaḥ syāt | tad ittham | a i u ṛ eṣāṃ pratyekam aṣṭādaśabhedāḥ | ḷvarṇasya dvādaśa | tasya dīrghābhāvāt | ecām api dvādaśa | teṣāṃ hrasvābhāvāt | tulyāsyaprayatnaṃ savarṇam | tālvādisthānam ābhyantaraprayatnaś cetyetad dvayaṃ yasya yena tulyan tanmithaḥ savarṇaṃ syāt |

ṛḷvarṇayor mithaḥ sāvarṇyaṃ vācyaṃ | akuhavisarjanīyānāṃ kaṇṭhaḥ | icuyaśānān tālu | ṛṭuraṣāṇāṃ mūrddhā | ḷtulasānāṃ tantāḥ | upūpadhmānīyānām oṣṭhau ||

ña ma ṅa ṇa nānāṃ nāsikā ca | edaitoḥ kaṇṭhatālu | odautoḥ kaṇṭhoṣṭham | vakārasya tantoṣṭham | jihvāmūlīyasya jihvāmūlam | nāsikānusvārasya ||

(fol.2r1-2v3 )

End

ṭiḍhḍhāṇañdvayasajdaghnañmātractayapṭhakṭhañkañkvarapaḥ | anupasarjanaṃ yat

ṭidādi tadaṃtaṃ yad adaṃtaṃ tataḥ ṅīp kurucarī | nadaṭ | nadī | devaṭ |devī | sauparṇeyī | indrasyeyaṃ aindrī | tasyedam ity aṇ | autsī | ūrudvayasī | ūrudaghnī | ūrumātrī | puṃyogād ākhyāyāṃ | yā pumākhyā puṃyogā[[t] striyāṃ varttate tato ṅīp | gopasya strī | gopī | sūryād devatāyāṃ cāp | sūryastrī devatā sūryā | devatāyāṃ kiṃ|

sūyāgastyayoś che ca ṅyāṃ ca yalopaḥ | sūrī | kuṃtī | uṅutaḥ(!) | udaṃtād ayopadhān mnuṣyajativācinaḥ striyām ūṅ | prātipadikagrahaṇe liṃgaviśiṣṭasyāpi grahaṇam iti prātipadikatvāt svādyutpattiḥ | kurūḥ | śvaśurasyokārākāralopaś ca |

cād ūṅ | śvaśrūḥ | yūnaṣ tiḥ | striyāṃ yuvatiḥ || śrī || iti strīpratyayāḥ || śrī ||

(fol.57v1-58r1)

Colophon

kṛtā varadarājena durgātanayasūnunā |

vedavedipraveśāya sārasiddhāntakaumudī ||

sarvaśāstrapraveśāya sārddhasaptaśatī kṛtā || ❖ ||

iti śrī(caviṭikaṃṭi) varadarājabhaṭṭaviracitā

sārasiddhāntakaumudī samāptim agamat ||

❖ || || bhūyāt || ○ || (fol. 58r1-3)

Microfilm Details

Reel No. A 576/7

Date of Filming 23-05-1973

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks The 13,54 and 55 folios are twice filmed.

Catalogued by BK

Date 11-27-2003

Bibliography