A 576-7 Sārasiddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 576/7
Title: Sārasiddhāntakaumudī
Dimensions: 21.6 x 8 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/728
Remarks:
Reel No. A 576-7 Inventory No. 62520
Title Sārasiddhāntakaumudī
Author Varadarāja
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 21.6 x 8 cm
Folios 51
Lines per Folio 6-10
Foliation Numerals in both margins of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-728
Used for edition no/yes
Manuscript Features
The 1,26,37,39,45,46 and 56 folios are missing.
Excerpts
Beginning
uś ca ūś ca ū3ś ca vaḥ | vāṃ kāla iva kālo yasya soca kramāj jhrasvadīrghaplutasaṃjñaḥ syāt | pratyekam udāttādibhedena tridhā | uccair udāttaḥ |
nīcair anudāttaḥ | samāhāraḥ svaritaḥ | sa navavidhopi pratyeka⟨ṃ⟩m anunāsikānanunāsikatvābhyāṃ dvidhā | mukhanāsikāvacanonunāsikaḥ | mukhasahitanāsikayoccāryamāṇonunāsikaḥ syāt | tad ittham | a i u ṛ eṣāṃ pratyekam aṣṭādaśabhedāḥ | ḷvarṇasya dvādaśa | tasya dīrghābhāvāt | ecām api dvādaśa | teṣāṃ hrasvābhāvāt | tulyāsyaprayatnaṃ savarṇam | tālvādisthānam ābhyantaraprayatnaś cetyetad dvayaṃ yasya yena tulyan tanmithaḥ savarṇaṃ syāt |
ṛḷvarṇayor mithaḥ sāvarṇyaṃ vācyaṃ | akuhavisarjanīyānāṃ kaṇṭhaḥ | icuyaśānān tālu | ṛṭuraṣāṇāṃ mūrddhā | ḷtulasānāṃ tantāḥ | upūpadhmānīyānām oṣṭhau ||
ña ma ṅa ṇa nānāṃ nāsikā ca | edaitoḥ kaṇṭhatālu | odautoḥ kaṇṭhoṣṭham | vakārasya tantoṣṭham | jihvāmūlīyasya jihvāmūlam | nāsikānusvārasya ||
(fol.2r1-2v3 )
End
ṭiḍhḍhāṇañdvayasajdaghnañmātractayapṭhakṭhañkañkvarapaḥ | anupasarjanaṃ yat
ṭidādi tadaṃtaṃ yad adaṃtaṃ tataḥ ṅīp kurucarī | nadaṭ | nadī | devaṭ |devī | sauparṇeyī | indrasyeyaṃ aindrī | tasyedam ity aṇ | autsī | ūrudvayasī | ūrudaghnī | ūrumātrī | puṃyogād ākhyāyāṃ | yā pumākhyā puṃyogā[[t] striyāṃ varttate tato ṅīp | gopasya strī | gopī | sūryād devatāyāṃ cāp | sūryastrī devatā sūryā | devatāyāṃ kiṃ|
sūyāgastyayoś che ca ṅyāṃ ca yalopaḥ | sūrī | kuṃtī | uṅutaḥ(!) | udaṃtād ayopadhān mnuṣyajativācinaḥ striyām ūṅ | prātipadikagrahaṇe liṃgaviśiṣṭasyāpi grahaṇam iti prātipadikatvāt svādyutpattiḥ | kurūḥ | śvaśurasyokārākāralopaś ca |
cād ūṅ | śvaśrūḥ | yūnaṣ tiḥ | striyāṃ yuvatiḥ || śrī || iti strīpratyayāḥ || śrī ||
(fol.57v1-58r1)
Colophon
kṛtā varadarājena durgātanayasūnunā |
vedavedipraveśāya sārasiddhāntakaumudī ||
sarvaśāstrapraveśāya sārddhasaptaśatī kṛtā || ❖ ||
iti śrī(caviṭikaṃṭi) varadarājabhaṭṭaviracitā
sārasiddhāntakaumudī samāptim agamat ||
❖ || || bhūyāt || ○ || (fol. 58r1-3)
Microfilm Details
Reel No. A 576/7
Date of Filming 23-05-1973
Exposures 56
Used Copy Kathmandu
Type of Film positive
Remarks The 13,54 and 55 folios are twice filmed.
Catalogued by BK
Date 11-27-2003
Bibliography